Rig-Veda 1.130.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ indra yāhi úpa naḥ parāváto      ā́ indra yāhi = úpa naḥ } parāvátaḥ      M        ◡   —◡   —◡   ◡◡   —   ◡—◡—   (12)
b.     nā́yám ácchā vidáthānīva sátpatir      nā́yám? ácchā+ = vidáthāni iva sátpatiḥ      M        —◡   ——   ◡◡——◡   —◡—   (12)
c.     ástaṃ rā́jeva sátpatiḥ      ástam rā́jā iva sátpatiḥ      M        ——   ——◡   —◡—   (8)
d.     hávāmahe tuvā vayám      hávāmahe-_ tvā vayám      M        ◡—◡—   ◡—   ◡—   (8)
e.     práyasvantaḥ suté sácā      práyasvantaḥ suté-_ sácā      M        ◡———   ◡—   ◡—   (8)
f.     putrā́so ná pitáraṃ vā́jasātaye      putrā́saḥ ná+_ = pitáram vā́jasātaye-_      M        ———   ◡   ◡◡—   —◡—◡—   (12)
g.     máṃhiṣṭhaṃ vā́jasātaye      máṃhiṣṭham vā́jasātaye-_      M        ———   —◡—◡—   (8)

Labels:M: genre M  
Aufrecht: éndra yāhy úpa naḥ parāváto nā́yám áchā vidáthānīva sátpatir ástaṃ rā́jeva sátpatiḥ
hávāmahe tvā vayám práyasvantaḥ suté sácā
putrā́so ná pitáraṃ vā́jasātaye máṃhiṣṭhaṃ vā́jasātaye
Pada-Pāṭha: ā | indra | / yāhi | upa | naḥ | parāvataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājāiva | sat-patiḥ | havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā | putrāsaḥ | na | pitaram | vāja-sātaye | maṃhiṣṭham | vāja-sātaye
Van Nooten & Holland (2nd ed.): <ā́=> <i>ndra yāh<i> úpa naḥ parāváto nā́=yám áchā vidáthānīva sátpatir=
ástaṃ rā́jeva sátpatiḥ
hávāmahe t<u>vā vayám práyasvantaḥ suté sácā
putrā́=so ná pitáraṃ vā́=jasātaye máṃhiṣṭhaṃ vā́=jasātaye [buggy OCR; check source]
Griffith: Come to us, Indra, from afar, conducting us even as a lord of heroes to the gatherings, home, like a King, his heroes' lord.
We come with gifts of pleasant food, with juice poured forth, invoking thee,
Geldner: Indra! Komm aus der Ferne zu uns in eigner Person her, wie ein rechtmässiger Gebieter zum Rate der Weisen, wie ein König und rechtmässiger Gebieter nach Hause. Wir rufen dich bei ausgepresstem Soma nebst Opferschmäusen wie Söhne den Vater, um den Preis zu erringen, den Freigebigsten um den Preis zu erringen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search